Blog Archive

Tuesday, 7 November 2017

वैदिक धन प्राप्ति मंत्र

धन प्राप्ति वैदिक मंत्र

विनियोग:
  ॐ अस्य अथर्ववेद, द्रविणार्थप्रार्थना सूक्त, धन प्राप्ति सूक्त, भृगु ऋषिअनुष्टुप् त्रिपदार्षी गायत्री छन्दचन्द्रमा, रयि, त्वष्टा, सविता देवता,  द्रविण प्राप्ति हेतवे जप करिष्यामि
मंत्र 

ओ३म् धा॒ता द॑धातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑ । स नः॑ पू॒र्णेन॑ यछतु ॥ ओ३म् धा॒ता द॑धातु दा॒शुषे॒ प्राचीं॑ जी॒वातु॒मक्षि॑ताम् । व॒यम्दे॒वस्य॑ धीमहि सुम॒तिं वि॒श्वरा॑धसः ॥ ओ३म् धा॒ता विश्वा॒ वार्या॑ दधातु प्र॒जाका॑माय दा॒शुषे॑ दुरो॒णे । तस्मै॑ दे॒वा अ॒मृतं॒ सं व्य॑यन्तु॒ विश्वे॑ दे॒वा अदि॑तिः स॒जोषाः॑ ॥ ओ३म् धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्नि॒धिप॑तिर्नो अ॒ग्निः । त्वष्टा॒ विष्णुः॑ प्र॒जया॑ संररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥