Blog Archive

Thursday, 30 November 2017

रत्न प्राप्ति

कल्पन्ताम् सूक्त, रत्नवान् धनवानात्मा देवता



। ॐ अस्य यजुर्वेद्स्य कल्पन्ताम् सूक्तंस्य, देवा ऋषयः, रत्नवान् धनवानात्मा देवता, भुरिगतिशक्वरी छन्द: , धनरत्न  प्राप्ति हेतेवे जप करिस्यामी ।

मंत्र

। ओ३म् अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यञ्च॒ मे य॑श्च मे श्या॒मञ्च॑ मे लो॒हञ्च॑ मे॒ सीस॑ञ्च मे॒ त्रपु॑ च मे य॒ज्ञेन॑ कल्पन्ताम्॥


रत्न प्राप्ति का मतलब धन प्राप्ति की विधि का ज्ञान भी हैं ।

अस्तु !