Blog Archive

Sunday, 19 November 2017

शत्रुनाश ( वीर सूक्त )



।। वीर सूक्त ।। 
।। ॐ अस्य यजुर्वेद्स्य: वीर: सूक्त:, भारद्वाज ऋषिः, वीरा: देवता:, ( भुरिगार्षी बृहती, त्रिष्टुप्, निचृत् त्रिष्टुप्, जगती,त्रिष्टुप्, विराडनुष्टुप्, विराट् जगती, निचृत त्रिष्टुप्, भुरिक् त्रिष्टुप् ) छन्द:, जय सिद्धि कराय, शत्रु विध्वंस हेत्वे जपे विनियोग: ।।

मंत्र 

॥ ओ३म् धन्व॑ना॒ गा धन्व॑ना॒जिञ्ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मङ्कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम॥ ओ३म् व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्ण॑म्प्रि॒यᳯ सखा॑यम्परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्याऽइ॒यᳯ सम॑ने पा॒रय॑न्ती॥ ओ३म् तेऽआ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रम्बि॑भृतामु॒पस्थे॑ । अप॒ शत्रू॑न्विध्यता सँविदा॒ने आर्त्नी॑ऽइ॒मे वि॑ष्पु॒रन्ती॑ऽअ॒मित्रा॑न्॥ ओ३म् ब॑ह्वी॒नाम्पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चाकृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॑षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः॥ ओ३म् रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नाम्महि॒मान॑म्पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑॥ ओ३म् ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॑व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः॥ ओ३म् र॑थ॒वाह॑नᳯ ह॒विर॑स्य॒ नाम॒ यत्रायु॑ध॒न्निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मᳯ स॑देम वि॒श्वाहा॑ व॒यᳯ सु॑मन॒स्यमा॑नाः॥ ओ३म् स्वा॑दुषᳯसदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ऽइषु॑बला॒ऽअमृ॑ध्राः स॒तोवी॑राऽउ॒रवो॑ व्रातसा॒हाः॥ ओ३म् सु॑प॒र्णँ व॑स्ते मृ॒गोऽअ॑स्या॒ दन्तो॒ गोभिः॒ सन्न॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सञ्च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यᳯसन्॥ओ३म् ऋजी॑ते॒ परि॑वृङ्धि॒ नोश्मा॑ भवतु नस्त॒नूः । सोमो॒ऽअधि॑ ब्रवीतु॒ नो दि॑तिः॒ शर्म॑ यच्छतु॥ ओ३म् आज॑ङ्घन्ति॒ सान्वे॑षाञ्ज॒घनाँ॒ऽउप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सो श्वा॑न्त्स॒मत्सु॑ चोदय॥ ओ३म् दि॒वः पृ॑थि॒व्याः पर्योज॒ऽउद्भृ॑तँ॒वन॒स्पति॑भ्यः॒ पर्याभृ॑त॑ᳯ सहः॑ । अ॒पामो॒ज्मान॒म्परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्र॑ᳯ ह॒विषा॒ रथँ यज॥ ओ३म् इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कम्मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमान्नो॑ ह॒व्यदा॑तिञ्जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय॥ओ३म् उप॑ श्वासय पृथि॒वीमु॒त द्याम्पु॑रु॒त्रा ते॑ मनुताँ॑विष्ठि॑त॒ञ्जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण देवैर्दू॒राद्दवी॑यो॒ऽअप॑ सेध॒ शत्रू॑न्॥


तीन बार तिन दिन जप पर्याप्त हैं । 
कार्ड शीट पर प्रिंट करके रखे. घी का दीपक जलावे । 
कठोर ब्रह्मचर्य रखें । 
क्रोध ना करें । 
और खुद नम्र बने रहें । 
मंत्र को अपना काम करने दें ।