ॐ अस्य अथर्वेदस्य
वृष्टि सूक्तस्य अथर्वा ऋषि, ( दिशा, वीरूध, मरुद्गण, पर्जन्य, अग्नि, स्तनयित्नु, प्रजापति,
वरुण, मण्डूकसमूह, पितरगण, वात, पर्जन्य,पृथिवी ) देवताः, (विराट् जगती, त्रिष्टुप्, विराट् पुरस्ताद्बृहती, अनुष्टुप्, पथ्यापङ्क्ति, भुरिक् त्रिष्टुप्, पञ्चपदा अनुष्टुपब्गर्भा भुरिक् त्रिष्टुप्, शंकमुति अनुष्टुप,चतुष्पदा भुरिक् उष्णिक्) छन्द:, वृष्टि हेतेवे जप करिष्यामि: ।
मन्त्र
।। ओ३म् स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु । म॑हऋष॒भस्य॒
।। ओ३म् स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु । म॑हऋष॒भस्य॒
नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥ ओ३म् समी॑क्षयन्तु तवि॒षाः पृथ॑ग्जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ॥ ओ३म् समी॑क्षयस्व॒ गाय॑तो॒सु॒दान॑वो॒ ऽपां रसा॒ ओष॑धीभिः सचन्ताम् । व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒वि॒श्वरू॑पाः ॥ ओ३म् ग॒णास्त्वोप॑ गायन्तु॒ मारु॑ताः पर्जन्य घो॒षिणः॒ पृथ॑क् । नभां॑स्य॒पाम्वेगा॑स॒ह्पृथ॒गुद्वि॑जन्ताम् । व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्ताम्वी॒रुधो॑ सर्गा॑ व॒र्षस्य॒ वर्ष॑तो॒ वर्ष॑न्तु पृथि॒वीमनु॑ ॥ ओ३म् उदी॑रयत मरुतः पर्जन्य॒ पय॑सा॒ सम॑ङ्धि । त्वया॑ सृ॒ष्टं ब॑हु॒लमैतु॑ व॒र्षमा॑शारै॒षी समुद्र॒तस्त्वे॒षो अ॒र्को नभ॒ उत्पा॑तयाथ । म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥ ओ३म् अ॒भि क्र॑न्द स्त॒नया॒र्दयो॑द॒धिं भूमिं॑ कृ॒शगु॑रे॒त्वस्त॑म् ॥ ओ३म् सं वो॑ ऽवन्तु सु॒दान॑व॒ उत्सा॑ अजग॒रा उ॒त । अजग॒रा उ॒त । म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः प्राव॑न्तु पृथि॒वीमनु॑ ॥ ओ३म् म॒रुद्भिः॒ प्रच्यु॑ता मे॒घा वर्ष॑न्तु पृथि॒वीमनु॑ ॥ ओ३म् आशा॑माशां॒ वि द्यो॑ततां॒ वाता॑ वान्तु दि॒शोदि॑शः । म॒रुद्भिः॒ प्रच्यु॑ता मे॒घाः सं य॑न्तु पृथि॒वीमनु॑ ॥ ओ३म् आपो॑ वि॒द्युद॒भ्रं व॒र्षं सं वो॑ ऽवन्तु सु॒दान॑व॒ उत्सा॑ ऽर्वाने॒तेन॑ स्तनयि॒त्नुनेहि॑ ॥ ओ३म् अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॒ अ॒पाम॒ग्निस्त॒नूभिः॑ संविदा॒नो य ओष॑धीनामधि॒पा ब॒भूव॑ । स नो॑ व॒र्षं व॑नुतां जा॒तवे॑दाः प्रा॒णं प्र॒जाभ्यो॑ अ॒मृतं॑ दि॒वस्परि॑ ॥ ओ३म् प्र॒जाप॑तिः सलि॒लादा स॑मु॒द्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति । प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ ख॑ण्व॒खा३इ॑ खैम॒खा३इ॒ मध्ये॑ तदुरि । व॒र्षं व॑नुध्वं पितरो म॒रुतां॒ मन॑ इछत ॥ श्वस॑न्तु॒ गर्ग॑रा अ॒पां व॑रु॒णाव॒ नीची॑र॒पः सृ॑ज । वद॑न्तु॒ पृश्नि॑बाहवो म॒ण्डूका॒ इरि॒णानु॑ ॥ ओ३म् सं॑वत्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑ । वाच॑म्प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्दूका॑ अवादिषुः ॥ ओ३म् उ॑प॒प्रव॑द मण्डूकि व॒र्षं आ व॑द तादुरि । मध्ये॑ ह्र॒दस्य॑ प्लवस्व वि॒गृह्य॑ च॒तुरः॑ प॒दः ॥ ओ३म् आप॑श्चिदस्मै घृ॒तमित्क्ष॑रन्ति॒ यत्र॒ सोमः॒ सद॒मित्तत्र॑ भ॒द्रम् ॥ ओ३म् म॒हान्तं॒ कोश॒मुद॑चा॒भि षि॑ञ्च सविद्यु॒तं भ॑वतु॒ वातु॒ वातः॑ । त॒न्वतां॑ य॒ज्ञं ब॑हु॒धा विसृ॑ष्टा आन॒न्दिनी॒रोष॑धयो भवन्तु ॥ओ३म् प्र न॑भस्व पृथिवि भि॒न्द्धी॑३दं दि॒व्यं नभः॑ । उ॒द्नो दि॒व्यस्य॑ नो धात॒रीशा॑नो॒ वि ष्या॒ दृति॑म् ॥ ओ३म् न घ्रंस्त॑ताप॒ न हि॒मो ज॑घान॒ प्र न॑भतां पृथि॒वी जी॒रदा॑नुः।।
तीन बार नित्य और ५ दिन पर्याप्त हैं ) ( जप पांच दिन तक करने पर अधिकतम १० वे या ११ वे दिन वर्षा
हो जाती हैं । ज्यादा से ज्यादा
१६ दिन इससे ज्यादा नहीं । (अपने अंदर के
विष्णु ( विश्व के अणु या विश्व ) को जाग्रत करे अपने आप पर विश्वास करें ।)
अस्तु l
हो जाती हैं । ज्यादा से ज्यादा
१६ दिन इससे ज्यादा नहीं । (अपने अंदर के
विष्णु ( विश्व के अणु या विश्व ) को जाग्रत करे अपने आप पर विश्वास करें ।)
अस्तु l