Blog Archive

Sunday, 5 November 2017

Ganesh गणेश अथर्वशीर्ष



॥ शान्ति पाठ ॥


ॐ भद्रं कर्णेभिः शृणुयाम देवा ।भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।व्यशेम देवहितं यदायुः ॥ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ तन्मामवतुतद् वक्तारमवतुअवतु माम्अवतु वक्तारम्ॐ शांतिः । शांतिः ॥ शांतिः॥


।॥ उपनिषत् ॥हरिः ॐ नमस्ते गणपतये ॥


त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥त्वमेव सर्वं खल्विदं ब्रह्मासि ॥त्वं साक्षादात्माऽसि नित्यम् ॥ १॥॥सत्यं वच्मि  ॥  ऋतं वच्मि ॥ २॥अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥अव दातारम् ॥अव धातारम् ॥अवानूचानमव शिष्यम् ॥अव पश्चात्तात् ॥ अव पुरस्तात् ॥अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥अव उर्ध्वात्तात् ॥ अवाधरात्तात् ॥सर्वतो मां पाहि पाहि समंतात् ॥ ३॥त्वं वाङ्मयस्त्वं चिन्मयः ॥त्वमानंदमयस्त्वं ब्रह्ममयः ॥त्वं सच्चिदानंदाद्वितीयोऽसि ॥त्वं प्रत्यक्षं ब्रह्मासि ॥त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४॥सर्वं जगदिदं त्वत्तो जायते ॥सर्वं जगदिदं त्वत्तस्तिष्ठति ॥सर्वं जगदिदं त्वयि लयमेष्यति ॥सर्वं जगदिदं त्वयि प्रत्येति ॥त्वं भूमिरापोऽनलोऽनिलो नभः ॥त्वं चत्वारि वाक्पदानि ॥ ५॥त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः ॥त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥त्वं मूलाधारस्थितोऽसि नित्यम् ॥त्वं शक्तित्रयात्मकः ॥त्वां योगिनो ध्यायंति नित्यम् ॥त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वंइन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वंब्रह्मभूर्भुवःस्वरोम् ॥ ६॥॥ गणेश मंत्र ॥गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ॥अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥ तारेण ऋद्धम् ॥एतत्तव मनुस्वरूपम् ॥ गकारः पूर्वरूपम् ॥अकारो मध्यमरूपम् ॥ अनुस्वारश्चान्त्यरूपम् ॥बिन्दुरुत्तररूपम् ॥ नादः संधानम् ॥संहितासंधिः ॥ सैषा गणेशविद्या ॥गणकऋषिः ॥ निचृद्गायत्रीच्छंदः ॥


गणपतिर्देवता ॥ ॐ गं गणपतये नमः ॥ ७॥॥ गणेश गायत्री ॥एकदंताय विद्महे । वक्रतुण्डाय धीमहि ॥तन्नो दंतिः प्रचोदयात् ॥ ८॥


॥ गणेश रूप ॥


एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ॥भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ॥आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९॥


॥ अष्ट नाम गणपति ॥


नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये ।नमस्तेऽस्तु लंबोदरायैकदंताय ।विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १०॥


॥ फलश्रुति ॥


एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥स सर्वतः सुखमेधते ॥ स सर्व विघ्नैर्नबाध्यते ॥स पंचमहापापात्प्रमुच्यते ॥सायमधीयानो दिवसकृतं पापं नाशयति ॥प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥सायंप्रातः प्रयुंजानो अपापो भवति ॥सर्वत्राधीयानोऽपविघ्नो भवति ॥धर्मार्थकाममोक्षं च विंदति ॥इदमथर्वशीर्षमशिष्याय न देयम् ॥यो यदि मोहाद्दास्यति स पापीयान् भवतिसहस्रावर्तनात् यं यं काममधीतेतं तमनेन साधयेत् ॥ ११॥अनेन गणपतिमभिषिंचति स वाग्मी भवति ॥चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।स यशोवान् भवति ॥इत्यथर्वणवाक्यम् ॥ ब्रह्माद्याचरणं विद्यात्न बिभेति कदाचनेति ॥ १२॥यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति ॥यो लाजैर्यजति स यशोवान् भवति ॥स मेधावान् भवति ॥यो मोदकसहस्रेण यजतिस वाञ्छितफलमवाप्नोति ॥यः साज्यसमिद्भिर्यजतिस सर्वं लभते स सर्वं लभते ॥ १३॥अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वासूर्यवर्चस्वी भवति ॥सूर्यग्रहे महानद्यां प्रतिमासंनिधौवा जप्त्वा सिद्धमंत्रो भवति ॥महाविघ्नात्प्रमुच्यते ॥ महादोषात्प्रमुच्यते ॥महापापात् प्रमुच्यते ॥स सर्वविद्भवति स सर्वविद्भवति ॥य एवं वेद इत्युपनिषत् ॥ १४॥॥ शान्ति मंत्र ॥





ॐ सहनाववतु ॥ सहनौभुनक्तु ॥सह वीर्यं करवावहै ॥तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ॐ भद्रं कर्णेभिः शृणुयाम देवा ।भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरंगैस्तुष्टुवांसस्तनूभिः ।व्यशेम देवहितं यदायुः ॥ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शांतिः । शांतिः ॥ शांतिः ॥।॥ इति श्रीगणपत्यथर्वशीर्षं समाप्तम् ॥