Blog Archive

Sunday, 1 April 2018

॥ आत्मगोपन सूक्त ॥


॥ आत्मगोपन सूक्त



॥ ॐ अस्य: अथर्ववेदस्य आत्मगोपन सूक्तस्य अथर्वा: ऋषि:, जगती पथ्याबृहती संस्तारपङ्क्ति त्रिपदा विराट् गायत्री छंद:, इन्द्र देवता:, आत्मगोपन सिद्धि हेत्वे जपे विनियोग ॥

ओ३म् पा॒तं न॑ इन्द्रापूष॒णादि॑तिः पान्तु म॒रुतः॑ । अपां॑ नपात्सिन्धवः स॒प्त पा॑तन॒ पातु॑ नो॒ विष्णु॑रु॒त द्यौः ॥
ओ३म् पा॒तां नो॒ द्यावा॑पृथि॒वी अ॒भिष्ट॑ये॒ पातु॒ ग्रावा॒ पातु॒ सोमो॑ नो॒ अंह॑सः । पातु॑ नो दे॒वी सु॒भगा॒ सर॑स्वती॒ पात्व॒ग्निः शि॒वा ये अ॑स्य पा॒यवः॑ ॥
ओ३म् पा॒ताम्नो॑ दे॒वाश्विना॑ शु॒भस्पती॑ उ॒षासा॒नक्तो॒त न॑ उरुष्यताम् । अपां॑ नपा॒दभि॑ह्रुती॒ गय॑स्य चि॒द्देव॑ त्वष्टर्व॒र्धय॑ स॒र्वता॑तये ॥
ओ३म् त्वष्टा॑ मे॒ दैव्यं॒ वचः॑ प॒र्जन्यो॒ ब्रह्म॑ण॒स्पतिः॑ । पु॒त्रैर्भ्रातृ॑भि॒रदि॑ति॒र्नु पा॑तु नो दु॒ष्टरं॒ त्राय॑माणं॒ सहः॑ ॥
ओ३म् अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑ । अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ॥
ओ३म् धि॒ये सम॑श्विना॒ प्राव॑तं न उरु॒ष्या ण॑ उरुज्म॒न्नप्र॑युछन् । द्यौ॑३ष्पित॑र्या॒वय॑ दु॒छुना॒ या ॥