॥ एकवीर सूक्त ॥ (Become a Hero)
॥ ॐ अस्य: अथर्ववेदस्य, एकवीर: सूक्तस्य अप्रतिरथ: ऋषि:, त्रिष्टुप् भुरिक् त्रिष्टुप् छंद:, इन्द्र देवता:, एकवीर सिद्धि हेत्वे जपे
विनियोग:॥
ओ३म् इन्द्र॑स्य
बा॒हू स्थवि॑रौ॒ वृषा॑णौ चि॒त्रा इ॒मा वृ॑ष॒भौ पा॑रयि॒ष्णू । तौ यो॑क्षे प्रथ॒मो
योग॒ आग॑ते॒ याभ्यां॑ जि॒तमसु॑राणां॒ स्व॑१र्यत् ॥
ओ३म् आ॒शुः
शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षनीनाम् । सं॒क्रन्द॑नो ऽनिमि॒ष
ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिन्द्रः॑ ॥
ओ३म्
स॒म्क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑यो॒ध्येन॑ दुश्च्यव॒नेन॑ धृ॒स्नुना॑ ।
तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥
ओ३म् स
इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।
सं॑सृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु॒ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥
ओ३म्
ब॑लविज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो
अ॒भिष॑त्वा सहो॒जिज्जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒विद॑म् ॥
ओ३म् इ॒मं
वी॒रमनु॑ हर्षध्वमु॒ग्रमिन्द्रं॑ सखायो॒ अनु॒ सं र॑भध्वम् । ग्रा॑म॒जितं॑ गो॒जितं॒
वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ॥
ओ३म् अ॒भि
गो॒त्राणि॒ सह॑सा॒ गाह॑मानो ऽदा॒य उ॒ग्रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॑श्च्यव॒नः
पृ॑तना॒षाड॑यो॒ध्यो॑३ ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥
ओ३म् बृह॑स्पते॒
परि॑ दीया॒ रथे॑न रक्षो॒हामित्रा॑मप॒बाध॑मानः । प्र॑भ॒ञ्जं
छत्रू॑न्प्रमृ॒णन्न॒मित्रा॑न॒स्माक॑मेध्यवि॒ता त॒नूना॑म् ॥
ओ३म् इन्द्र॑
एषां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
दे॑वसे॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ यन्तु॒ मध्ये॑ ॥
ओ३म् इन्द्र॑स्य॒
वृष्णो॒ वरु॑णस्य॒ राज्ञो॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां
भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥
ओ३म्
अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माक॒ष्या इष॑व॒स्ता ज॑यन्तु । अ॒स्माकं॑
वी॒रा उत्त॑रे भवन्त्व॒स्मान्दे॑वासो ऽवता॒ हवे॑षु ॥