Blog Archive

Wednesday, 16 June 2021

विषघ्नसूक्तम्

 

विषघ्नसूक्तम्

मा बिभेर्न मरिष्यसि परित्वापामि सर्वतः  घनेन हन्मि वृश्चिकमहिदण्डेनागतं

आदित्यरथवेगेन विष्णुबाहुबलेन गरुडपक्षनिपातेन भूमिं गच्छ महायशाः

गरुडस्य जातमात्रेण त्रयो लोकाः प्रकम्पिताः प्रकम्पिता मही सर्वा सशैलवनकानना

गगनं नष्टचन्द्रार्कं ज्योतिषं प्रकाशते

देवताभयभीताश्च मारुतो प्लवायति मारुतो प्लवायत्यों नमः

भो सर्पभद्र भद्रं ते दूरं गच्छ महायशाः जनमेजयस्य यज्ञान्ते आस्तीकवचनं स्मर

आस्तीकवचनं श्रुत्वा यः सर्पो निवर्तते शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा

नर्मदायै नमः प्रातर्नर्मदायै नमो निशि नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः

यो जरत्कारुणा जातो जरत्कन्यां महायशाः तस्य सर्पापभद्रं ते दूरं गच्छ महायशाः