सन्नति सुक्त
ऋषि अङ्गिरा, शौनक, वामदेव, शन्ताति
देवता पृथिवी, अग्नि, अन्तरिक्ष, दिव, आदित्य, दिशाएँ, चन्द्रमा, ब्रह्मा, जातवेदा, सरस्वती
छन्द त्रिपदा महाबृहती, संस्तार पङ्क्ति, त्रिष्टुप्
ओ३म् पृ॑थि॒व्याम॒ग्नये॒ सम॑नम॒न्त्स आ॑र्ध्नोत् ।
यथा॑ पृथि॒व्याम॒ग्नये॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
ओ३म् पृ॑थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः ।
सा मे॒ ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् । आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
ओ३म् अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत् ।
यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
ओ३म् अ॒न्तरि॑क्षं धे॒नुस्तस्या॑ व॒त्सः ।
सा मे॑ वा॒युना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् । आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
ओ३म् दि॒व्या॑दि॒त्याय॒ सम॑नम॒न्त्स आ॑र्ध्नोत् ।
यथा॑ दि॒व्या॑दि॒त्याय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
ओ३म् द्यौर्धे॒नुस्तस्या॑ आदि॒त्यो व॒त्सः । सा म॑ आदि॒त्येन॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् । आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ॥
ओ३म् दि॒क्षु च॒न्द्राय॒ सम॑नम॒न्त्स आ॑र्ध्नोत् ।
यथा॑ दि॒क्षु च॒न्द्राय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ॥
ओ३म् दिशो॑ धे॒नव॒स्तासां॑ च॒न्द्रो व॒त्सः ।
ता मे॑ च॒न्द्रेण॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहा॒मायुः॑ प्रथ॒मं प्र॒जां पोसं॑ र॒यिं स्वाहा॑ ॥
ओ३म् अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णाम्पु॒त्रो अ॑भिशस्ति॒पा उ॑ ।
न॑मस्का॒रेण॒ नम॑सा ते जुहोमि॒ मा दे॒वानां॑ मिथु॒या क॑र्म भा॒गम् ॥
ओ३म् हृ॒दा पू॒तम्मन॑सा जातवेदो॒ विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
स॒प्तास्या॑नि॒ तव॑ जातवेद॒स्तेभ्यो॑ जुहोमि॒ स जु॑षस्व ह॒व्यम् ॥
ओ३म् यस्ते॒ स्तनः॑ शश॒युर्यो म॑यो॒भूर्यः सु॑म्न॒युः सु॒हवो॒ यः सु॒दत्रः॑ ।
येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ॥
ओ३म् यदा॒शसा॒ वद॑तो मे विचुक्षु॒भे यद्याच॑मानस्य॒ चर॑तो॒ जनाँ॒ अनु॑ ।
यदा॒त्मनि॑ त॒न्वो॑ मे॒ विरि॑ष्टं॒ सर॑स्वती॒ तदा पृ॑णद्घृ॒तेन॑ ॥
ओ३म् स॒प्त क्ष॑रन्ति॒ सिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवृतन्नृ॒तानि॑ ।
उ॒भे इद॑स्यो॒भे अ॑स्य राजत उ॒भे य॑तेते उ॒भे अ॑स्य पुष्यतः ॥
ओ३म् सर॑स्वति व्र॒तेषु॑ ते दि॒व्येषु॑ देवि॒ धाम॑सु ।
जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जाम्दे॑वि ररास्व नः ॥
ओ३म् इ॒दं ते॑ ह॒व्यं घृ॒तव॑त्सरस्वती॒दं पि॑तॄ॒णां ह॒विरा॒स्य॑१ यत् ।
इ॒मानि॑ त उदि॒ता शम्त॑मानि॒ तेभि॑र्व॒यं मधु॑मन्तः स्याम ॥
ओ३म् शि॒वा नः॒ शंत॑मा भव सुमृडी॒का स॑रस्वति । मा ते॑ युयोम सं॒दृशः॑ ॥