Blog Archive

Sunday, 4 August 2019

शापमोचन सूक्त


ओम अस्य: शापमोचन सूक्त; अथर्वा,बादरायणि ऋषि:, भैषज्य, आयु, वनस्पति, चन्द्रमा, अरिनाशन देवता:, भुरिग् अनुष्टुप्, अनुष्टुप् अनुष्टुप्विराडुपरिष्टाद् बृहती छन्द: शापमोचन हेतवे जपे विनियोग:

ओ३म् अ॒घद्वि॑ष्टा दे॒वजा॑ता वी॒रुच्छ॑पथ॒योप॑नी आपो॒ मल॑मिव॒ प्राणै॑क्षी॒त्सर्वा॒न्मच्छ॒पथाँ॒ अधि॑ ओ३म् यश्च॑ साप॒त्नः श॒पथो॑ जा॒म्याः श॒पथ॑श्च॒ यः ब्र॒ह्मा यन्म॑न्यु॒तः शपा॒त्सर्वं॒ तन्नो॑ अधस्प॒दम् ॥ओ३म् दि॒वो मूल॒मव॑ततं पृथि॒व्या अध्युत्त॑तम् तेन॑ स॒हस्र॑काण्डेन॒ परि॑ णः पाहि वि॒श्वतः॑ ओ३म् परि॒ मां परि॑ मे प्र॒जां परि॑ णः पाहि॒ यद्धन॑म् अरा॑तिर्नो॒ मा ता॑री॒न्मा न॑स्तारि॒शुर॒भिमा॑तयः ओ३म् श॒प्तार॑मेतु श॒पथो॒ यः सु॒हार्त्तेन॑ नः स॒ह चक्षु॑र्मन्त्रस्य दु॒र्हार्दः॑ पृ॒ष्टीरपि॑ शृणीमसि ॥ओ३म् उप॒ प्रागा॑त्सहस्रा॒क्षो यु॒क्त्वा श॒पथो॒ रथ॑म् श॒प्तार॑मन्वि॒छन्मम॒ वृक॑ इ॒वावि॑मतो गृ॒हम् ओ३म् परि॑ णो वृङ्ग्धि शपथ ह्र॒दम॒ग्निरि॑वा॒ दह॑न् श॒प्तार॒मत्र॑ नो जहि दि॒वो वृ॒क्षमि॑वा॒शनिः॑ ओ३म् यो नः॒ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त् शुने॒ पेष्ट्र॑मि॒वाव॑क्षामं॒ तं प्रत्य॑स्यामि मृ॒त्यवे॑ ॥ओ३म् यो नः॑ शपा॒दश॑पतः॒ शप॑तो॒ यश्च॑ नः॒ शपा॑त् वृ॒क्ष इ॑व वि॒द्युता॑ ह॒त मूला॒दनु॑ शुष्यतु