Blog Archive

Thursday, 29 March 2018

शुक्र अष्टोत्तरशतनामावलिः

||शुक्र अष्टोत्तरशतनामावलिः ||


ॐ शुक्राय नमः ||ॐ शुचये नमः ||ॐ शुभगुणाय नमः ||ॐ शुभदाय नमः ||ॐ शुभलक्षणाय नमः ||ॐ शोभनाक्षाय नमः ||
ॐ शुभ्रवाहाय नमः ||ॐ शुद्धस्फटिकभास्वराय नमः ||ॐ दीनार्तिहरकाय नमः ||ॐ दैत्यगुरवे नमः ||१०ॐ देवाभिवन्दिताय नमः ||ॐ काव्यासक्ताय नमः ||ॐ कामपालाय नमः ||ॐ कवये नमः ||ॐ कल्याणदायकाय नमः ||ॐ भद्रमूर्तये नमः ||
ॐ भद्रगुणाय नमः ||ॐ भार्गवाय नमः ||ॐ भक्तपालनाय नमः ||ॐ भोगदाय नमः ||२०ॐ भुवनाध्यक्षाय नमः ||ॐ भुक्तिमुक्तिफलप्रदाय नमः ||ॐ चारुशीलाय नमः ||ॐ चारुरूपाय नमः ||ॐ चारुचन्द्रनिभाननाय नमः ||ॐ निधये नमः ||
ॐ निखिलशास्त्रज्ञाय नमः ||ॐ नीतिविद्याधुरंधराय नमः ||ॐ सर्वलक्षणसंपन्नाय नमः ||ॐ सर्वापद्गुणवर्जिताय नमः ||३०
ॐ समानाधिकनिर्मुक्ताय नमः ||ॐ सकलागमपारगाय नमः ||ॐ भृगवे नमः ||ॐ भोगकराय नमः ||ॐ भूमिसुरपालनतत्पराय नमः ||ॐ मनस्विने नमः ||ॐ मानदाय नमः ||ॐ मान्याय नमः ||ॐ मायातीताय नमः ||
ॐ महायशसे नमः ||४० ||ॐ बलिप्रसन्नाय नमः ||ॐ अभयदाय नमः ||ॐ बलिने नमः ||ॐ सत्यपराक्रमाय नमः ||
ॐ भवपाशपरित्यागाय नमः ||ॐ बलिबन्धविमोचकाय नमः ||ॐ घनाशयाय नमः ||ॐ घनाध्यक्षाय नमः ||
ॐ कम्बुग्रीवाय नमः ||ॐ कलाधराय नमः ||५०ॐ कारुण्यरससंपूर्णाय नमः ||ॐ कल्याणगुणवर्धनाय नमः ||ॐ श्वेताम्बराय नमः ||ॐ श्वेतवपुषे नमः ||ॐ चतुर्भुजसमन्विताय नमः ||ॐ अक्षमालाधराय नमः ||ॐ अचिन्त्याय नमः ||ॐ अक्षीणगुणभासुराय नमः ||ॐ नक्षत्रगणसंचाराय नमः ||ॐ नयदाय नमः ||६०|| ॐ नीतिमार्गदाय नमः ||ॐ वर्षप्रदाय नमः ||ॐ हृषीकेशाय नमः ||ॐ क्लेशनाशकराय नमः ||ॐ कवये नमः ||ॐ चिन्तितार्थप्रदाय नमः ||ॐ शान्तमतये नमः ||ॐ चित्तसमाधिकृते नमः ||ॐ आधिव्याधिहराय नमः ||ॐ भूरिविक्रमाय नमः ||७०ॐ पुण्यदायकाय नमः ||ॐ पुराणपुरुषाय नमः ||ॐ पूज्याय नमः ||ॐ पुरुहूतादिसन्नुताय नमः ||ॐ अजेयाय नमः ||ॐ विजितारातये नमः ||ॐ विविधाभरणोज्ज्वलाय नमः ||ॐ कुन्दपुष्पप्रतीकाशाय नमः ||ॐ मन्दहासाय नमः ||ॐ महामतये नमः ||८०ॐ मुक्ताफलसमानाभाय नमः ||ॐ मुक्तिदाय नमः ||ॐ मुनिसन्नुताय नमः ||ॐ रत्नसिंहासनारूढाय नमः ||ॐ रथस्थाय नमः ||ॐ रजतप्रभाय नमः ||ॐ सूर्यप्राग्देशसंचाराय नमः ||ॐ सुरशत्रुसुहृदे नमः ||ॐ कवये नमः ||ॐ तुलावृषभराशीशाय नमः ||९०ॐ दुर्धराय नमः ||ॐ धर्मपालकाय नमः ||ॐ भाग्यदाय नमः ||ॐ भव्यचारित्राय नमः ||ॐ भवपाशविमोचकाय नमः ||ॐ गौडदेशेश्वराय नमः ||ॐ गोप्त्रे नमः ||ॐ गुणिने नमः ||ॐ गुणविभूषणाय नमः ||ॐ ज्येष्ठानक्षत्रसंभूताय नमः ||१००ॐ ज्येष्ठाय नमः ||ॐ श्रेष्ठाय नमः ||ॐ शुचिस्मिताय नमः ||ॐ अपवर्गप्रदाय नमः ||ॐ अनन्ताय नमः ||ॐ सन्तानफलदायकाय नमः ||ॐ सर्वैश्वर्यप्रदाय नमः ||ॐ सर्वगीर्वाणगणसन्नुताय नमः ||
||इति शुक्र अष्टोत्तरशतनामावलिः सम्पूर्णम् ||


Wednesday, 28 March 2018

स्वापन सूक्त


ॐ अस्य अर्थवेद मंत्रस्य: ब्रह्मा: ऋषि:, वृषभ, स्वापन देवता:, अनुष्टुप्, भुरिक् अनुष्टुप्, पुरस्तात् ज्योति त्रिष्टुप् छन्द:, सर्व स्वापन सिदधि हेत्वे जपे विनियोग:


मंत्र 

ओ३म् स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् । तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्त्स्वापयामसि ॥
ओ३म् न भूमिं॒ वातो॒ अति॑ वाति॒ नाति॑ पश्यति॒ कश्च॒न । स्त्रिय॑श्च॒ सर्वाः॑ स्वा॒पय॒ शुन॒श्चेन्द्र॑सखा॒ चर॑न् ॥
ओ३म् प्रो॑ष्ठेश॒यास्त॑ल्पेश॒या नारी॒र्या व॑ह्य॒शीव॑रीः । स्त्रियो॒ याः पुण्य॑गन्धय॒स्ताः सर्वाः॑ स्वापयामसि ॥
ओ३म् एज॑देजदजग्रभं॒ चक्षुः॑ प्रा॒णम॑जग्रभम् । अङ्गा॑न्यजग्रभं॒ सर्वा॒ रात्री॑णामतिशर्व॒रे ॥
ओ३म् य आस्ते॒ यश्चर॑ति॒ यश्च॒ तिष्ठ॑न्वि॒पश्य॑ति । तेषां॒ सं द॑ध्मो॒ अक्षी॑णि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥
ओ३म् स्वप्तु॑ मा॒ता स्वप्तु॑ पि॒ता स्वप्तु॒ श्वा स्वप्तु॑ वि॒श्पतिः॑ । स्वप॑न्त्वस्यै ज्ञा॒तयः॒ स्वप्त्व॒यम॒भितो॒ जनः॑ ॥
ओ३म् स्वप्न॑ स्वप्नाभि॒कर॑णेन॒ सर्वं॒ नि स्वा॑पया॒ जन॑म् । ओ॑त्सू॒र्यम॒न्यान्त्स्वा॒पया॑व्यु॒षं जा॑गृताद॒हमिन्द्र॑ इ॒वारि॑ष्टो॒ अक्षि॑तः ॥